The Sanskrit Reader Companion

Show Summary of Solutions

Input: bhoḥ saumyāḥ kimatra durbodhanamasti kimāścaryaṃ kathamayaṃ vibhāgakramo na jñāyate bhavadbhiḥ

Sentence: भोः सौम्याः किमत्र दुर्बोधनमस्ति किमाश्चर्यम् कथमयम् विभागक्रमः न ज्ञायते भवद्भिः
भोः सौम्याः किम् अत्र दुः बोधनम् अस्ति किम् आश्चर्यम् कथम् अयम् विभाग क्रमः ज्ञायते भवद्भिः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria